Skip to main content

Sri Sainatha Mahima Stotram


Sada satsavarupam cidananda kandam jagatsambhavasthana samhara he tum
Svabhaktecchaya manusam darsyamtam, namamisvaram sadgurum sainatham.
Bhavadhvantavidvamsa martandamidayam manovaggatitam munirdhyanagamyam
Jagat-vyapakam nirmalam nirgunam tvam, namamisvaram sadgurum sainatham.
Bhavbambhodhi magnarditanam jananam, svapadasritanam svabhaktipriyanam
Samudharanartha kalau sambhavantam, namamisvaram sadgurum sainatham.
Sada nimbavrksasya muladhivasat sudhastravinam titka mapya priyam tam
Tarun kalpavrksadhikam sadhayantam, namamisvaram sadgurum sainatham.
Sada kalpavrksasya tasyadhimule bhavedbhavabuddhaya saparyadhisevaam
Nrnam kurvathaam bhuktimukti ptadam tam, namamisvaram sadgurum sainatham.
Anekasruta tarkya lilavilasaih, samaviskrtesana bhasvatprabhavam
Ahambhavahinam prasannatmabhavam, namamisvaram sadgurum sainatham.
Satam visrama rama mevabhiramam, sada sajjanaih Sanstutam sannamaddhih,
Janamodadam bhaktabhadra-pradham tam, namamisvaram sadgurum sainatham.
Ajanmadhyamekham param brahma saksat svayam sambhavam ramameva vathirnam
Bhavadarsanatsam Punitah praboham, namamisvaram sadgurum sainatham.
Sri Saisa Krpanidhe khilanrnam sarvarthasiddhiprada Yusmatpadarajah prabhavamatulam dhatapivakta
kshamah
Sadbhaktya saranam krtanjaliputah samprapito-smi Prabho,
Srimat Sau paresapada-kamalannanyaccharanyam mama.
Sairupadhara Raghavottamam bhakta kama vibhudha dhrumam Prabhum.
Mayayopahatacitta suddhaye, cintaya myahamaharnisammuda.
Saratsudhamsu pratima-prakasham, kripatapatram tava sainatha
Tvadhiyapadabja samsritanam svacchayay tapamapakarotu.
Upasanadaivata Sainatha, stavair mayopasanina stutastvam
Ramenmano me tava padayugme, bhrngo, yathabje makarandalubdhah.
Anekajanmarjita papasankshyo, bhavedhbhavatpada saroja darsanat
Ksamsva sarvana paradha punjakan prasida Saisa Guro dayanidhe.
Sri Sainatha caranamrta puta cittastatpada sevanaratah satatam ca bhaktya
Sansara janya duritau dhavinir gathaste kaivalyadhama paramam samavapnuvanti.
Stotrametatpathedbhaktya yo narastanmanah sada Sadguru Sainathasya krpa patram bhaved dhruvam.
Sainatha krpa sarvadrusatpadya kusumavalih Sreyase ca manah sudhyai premasutrena gumfita.
Govindasuriputrena Kasinathabhidhayina Upasanityupakhyena Sri Sai Gurave’ rpita.


Comments

Popular posts from this blog

Aisa yei Ba

Aisa yei Ba. Sai Digambara. Akshayarupa Avatara Sarvahi vyapaka tu. Sruti Sara, Anusaya-trikumara Aisa yei ba Kasi Snana Japa, prathidivasi. Kohlapura bhiksesi Nirmala nadi tunga, jala prasi, Nidra mahura desi. Aisa yei ba Zoli lombatase vama kari. Trisula damaru-dhari Bhaktan varada sada sukhakari Deshila Mukti cari .Aisa yei ba Payi paduka japamala kamandalu mrgachala Dharana karisi Ba Nagajata muguta sobhato matha. Aisa yei ba Tatpara tuzya ya he dhyani. Aksaya tyanche sadani Lakshmi vasakari dinarajani. Raksisi sankata varuni. Aisa yei ba Ya pari dhyana tuze Gururaya drsya kari nayanan ya Purnanandha sukhe hi kaya. Lavisi hariguna gaya. Aisa yei Ba. Sai Digambara. Akshayarupa Avatara Sarvahi vyapaka tu. Sruti Sara, Anusaya-trikumara Aisa yei ba

Sai Ram, Sai Shyam(Jagjit Singh)

Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Jag Mein Sancho Tero Naam.  Sai Ram...Sai Shyam Tu Hi Mata, Tu Hi Pita Hai; Tu Hi To  Hai Sai Ram. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Tu Antaryami, Sabka Swami Tere Charnon Me Charon Dham. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Tu Hi Bigade, Tu Hi Sanware, Is Jag Ke Saare Kaam. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Tu Hi Jag Daata, Vishwa Vidhata Tu Hi Subah , Tu Hi Shaam. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Jag Mein Sacho Tero Naam. Sai Ram. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam Tu Hi Mata, Tu Hi Pita Hai; Tu Hi To  Hai Sai Ram. Sai Ram, Sai Shyam,Sai Ram, Sai Shyam

Kamli ho gayi baba ki

Chalo Chalo Sai Ke Dhaam Chalo Leke Naam Chalo Chalo Chalo Sai Ke Dhaam Chalo Om Sainath Maharaj Ki Jaya Kamli Ni Main Kamli Ni Main Kamli Ho Gayi Baba Ki Jabse Dekha Tera Dwara Mujhe Laga Hai Tera Nara Maine Tujhko Dil Me Basaya  Mujhe Mila Hai Tera Saaya Ni Main Pagali Ho Gayi Baba Ki Kamli Kamli Baba Ki Kamli Shirdi Wala Bada Dayalu suntaa Hai Tu Sabki Winati Maine Bhi Dar Pe Aas Lagayi Sun Le Baba Meri Bhi Winati Ni Main Kamli Ho Gayi Baba Ki Chalo Sai Ke Dhaam Chalo